जांगिड सूक्त

अथर्ववेद के उन्नीसवें काण्ड के दो सूक्त (34 व 35) को जांगिड सूक्त कहा जाता है।
सूक्त 34 में 10 मन्त्र हैं तथा 35 में पांच मंत्र है। इस प्रकार जांगिड सूक्त में कुल 15 मंत्र हैं। इन मंत्रों के ऋषि महर्षि अंगिरा तथा इनका देवता (वर्णित विषय) जांगिड और वनस्पति हैं।
सूक्त 34
अंगिरा असि जंगिडो रक्षितासि जंगिडः। द्विपाच्चतुष्पादस्माकं सर्व रक्षतु जंगिडः ||1||
या गृत्स्यस्त्रिपञ्चाशीः शतं कृत्याकृतश्च ये। सर्वान विनक्तु तेजोऽरसां जंगिडस्करत् ।।2।।
अरसं कृत्रिमं नादमरसाः सप्त विस्त्रसः। अपेतो जंगिडामतिमिषुमस्तेव शातय ।।3।।
कृत्यादूषण एवायमथो अरातिदूषणः । अथो सहस्वाजंगिडः प्रण आयूंषि तारिषत् ।।4।।
स जंगिडस्य महिमा परिणः पातु विश्वतः । विष्कन्धं येन सासह संस्कन्धमोज ओजसा ।।5।।
त्रिष्ट्वा देवा अजनयन् निष्ठितं भूम्यामधि । तमु त्यांगिरा इति ब्राह्मणाः पूर्व्या विदुः ।।6।।
न त्या पूर्वा ओषधयो न त्वां तरन्ति या नवाः । विबाध उग्रो जंगिडः परिपाणः सुमंगलः ।।7।।
अथोपदान भगवो जंगिडामितवीर्य । पुरा त उग्रा ग्रसत उपन्द्रो वीर्य ददौ।।8।।
उग्र इत् ते वनस्पत इन्द्र ओज्मानमा दधौ । अमीवाः सर्वाश्चातयं जहि रक्षांस्योषधे ।।9।।
आशरीक विशरीकं बलासं पृष्टयामयम्। तक्मानं विश्वशारदमरसां जंगिडस्करत् ।।10।।

सूक्त -35
इन्द्रस्य नाम गृलहन्त ऋषियों जंगिडं ददुः ।
देवा यं चकुर्भेषजमग्रे विष्कन्धदूषणम् ।।1।।
स नो रक्षतु जंगिडो धनपालो धनेव ।
देवा यं यकुर्ब्राह्मणाः परिपाणमरातिहम् ।।2।।
दुर्हार्दः सं घोरं चक्षु पापकृत्यानमागमर्म ।
तांस्त्वं सहस्रचक्षे प्रतीबोधेन नाशय परिपाणोऽसि जंगिडः ।।3।।
परिमा दिवः परि मा पृथ्व्यिाः पर्यन्तरिक्षात् परि मा वीरुदभ्यः।
परि मा भूतात् परि मोत भव्याद् दिशो दिशो जंगिडः पात्वस्मान् ।।4।।
य ऋष्णो देवकृता य उतो वबृतेऽन्यः ।
सर्वास्तान् विश्वभेषजोरसा जंगिडस्करत् ।।5।।